Declension table of ?virasāsyatva

Deva

NeuterSingularDualPlural
Nominativevirasāsyatvam virasāsyatve virasāsyatvāni
Vocativevirasāsyatva virasāsyatve virasāsyatvāni
Accusativevirasāsyatvam virasāsyatve virasāsyatvāni
Instrumentalvirasāsyatvena virasāsyatvābhyām virasāsyatvaiḥ
Dativevirasāsyatvāya virasāsyatvābhyām virasāsyatvebhyaḥ
Ablativevirasāsyatvāt virasāsyatvābhyām virasāsyatvebhyaḥ
Genitivevirasāsyatvasya virasāsyatvayoḥ virasāsyatvānām
Locativevirasāsyatve virasāsyatvayoḥ virasāsyatveṣu

Compound virasāsyatva -

Adverb -virasāsyatvam -virasāsyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria