Declension table of ?viralita

Deva

NeuterSingularDualPlural
Nominativeviralitam viralite viralitāni
Vocativeviralita viralite viralitāni
Accusativeviralitam viralite viralitāni
Instrumentalviralitena viralitābhyām viralitaiḥ
Dativeviralitāya viralitābhyām viralitebhyaḥ
Ablativeviralitāt viralitābhyām viralitebhyaḥ
Genitiveviralitasya viralitayoḥ viralitānām
Locativeviralite viralitayoḥ viraliteṣu

Compound viralita -

Adverb -viralitam -viralitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria