Declension table of ?viralita

Deva

MasculineSingularDualPlural
Nominativeviralitaḥ viralitau viralitāḥ
Vocativeviralita viralitau viralitāḥ
Accusativeviralitam viralitau viralitān
Instrumentalviralitena viralitābhyām viralitaiḥ viralitebhiḥ
Dativeviralitāya viralitābhyām viralitebhyaḥ
Ablativeviralitāt viralitābhyām viralitebhyaḥ
Genitiveviralitasya viralitayoḥ viralitānām
Locativeviralite viralitayoḥ viraliteṣu

Compound viralita -

Adverb -viralitam -viralitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria