Declension table of ?viraktimatā

Deva

FeminineSingularDualPlural
Nominativeviraktimatā viraktimate viraktimatāḥ
Vocativeviraktimate viraktimate viraktimatāḥ
Accusativeviraktimatām viraktimate viraktimatāḥ
Instrumentalviraktimatayā viraktimatābhyām viraktimatābhiḥ
Dativeviraktimatāyai viraktimatābhyām viraktimatābhyaḥ
Ablativeviraktimatāyāḥ viraktimatābhyām viraktimatābhyaḥ
Genitiveviraktimatāyāḥ viraktimatayoḥ viraktimatānām
Locativeviraktimatāyām viraktimatayoḥ viraktimatāsu

Adverb -viraktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria