Declension table of ?viraktahṛdaya

Deva

MasculineSingularDualPlural
Nominativeviraktahṛdayaḥ viraktahṛdayau viraktahṛdayāḥ
Vocativeviraktahṛdaya viraktahṛdayau viraktahṛdayāḥ
Accusativeviraktahṛdayam viraktahṛdayau viraktahṛdayān
Instrumentalviraktahṛdayena viraktahṛdayābhyām viraktahṛdayaiḥ viraktahṛdayebhiḥ
Dativeviraktahṛdayāya viraktahṛdayābhyām viraktahṛdayebhyaḥ
Ablativeviraktahṛdayāt viraktahṛdayābhyām viraktahṛdayebhyaḥ
Genitiveviraktahṛdayasya viraktahṛdayayoḥ viraktahṛdayānām
Locativeviraktahṛdaye viraktahṛdayayoḥ viraktahṛdayeṣu

Compound viraktahṛdaya -

Adverb -viraktahṛdayam -viraktahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria