Declension table of ?viraktacittā

Deva

FeminineSingularDualPlural
Nominativeviraktacittā viraktacitte viraktacittāḥ
Vocativeviraktacitte viraktacitte viraktacittāḥ
Accusativeviraktacittām viraktacitte viraktacittāḥ
Instrumentalviraktacittayā viraktacittābhyām viraktacittābhiḥ
Dativeviraktacittāyai viraktacittābhyām viraktacittābhyaḥ
Ablativeviraktacittāyāḥ viraktacittābhyām viraktacittābhyaḥ
Genitiveviraktacittāyāḥ viraktacittayoḥ viraktacittānām
Locativeviraktacittāyām viraktacittayoḥ viraktacittāsu

Adverb -viraktacittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria