Declension table of ?viraktacitta

Deva

MasculineSingularDualPlural
Nominativeviraktacittaḥ viraktacittau viraktacittāḥ
Vocativeviraktacitta viraktacittau viraktacittāḥ
Accusativeviraktacittam viraktacittau viraktacittān
Instrumentalviraktacittena viraktacittābhyām viraktacittaiḥ viraktacittebhiḥ
Dativeviraktacittāya viraktacittābhyām viraktacittebhyaḥ
Ablativeviraktacittāt viraktacittābhyām viraktacittebhyaḥ
Genitiveviraktacittasya viraktacittayoḥ viraktacittānām
Locativeviraktacitte viraktacittayoḥ viraktacitteṣu

Compound viraktacitta -

Adverb -viraktacittam -viraktacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria