Declension table of ?viraktabhāvā

Deva

FeminineSingularDualPlural
Nominativeviraktabhāvā viraktabhāve viraktabhāvāḥ
Vocativeviraktabhāve viraktabhāve viraktabhāvāḥ
Accusativeviraktabhāvām viraktabhāve viraktabhāvāḥ
Instrumentalviraktabhāvayā viraktabhāvābhyām viraktabhāvābhiḥ
Dativeviraktabhāvāyai viraktabhāvābhyām viraktabhāvābhyaḥ
Ablativeviraktabhāvāyāḥ viraktabhāvābhyām viraktabhāvābhyaḥ
Genitiveviraktabhāvāyāḥ viraktabhāvayoḥ viraktabhāvānām
Locativeviraktabhāvāyām viraktabhāvayoḥ viraktabhāvāsu

Adverb -viraktabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria