Declension table of ?viraktabhāva

Deva

NeuterSingularDualPlural
Nominativeviraktabhāvam viraktabhāve viraktabhāvāni
Vocativeviraktabhāva viraktabhāve viraktabhāvāni
Accusativeviraktabhāvam viraktabhāve viraktabhāvāni
Instrumentalviraktabhāvena viraktabhāvābhyām viraktabhāvaiḥ
Dativeviraktabhāvāya viraktabhāvābhyām viraktabhāvebhyaḥ
Ablativeviraktabhāvāt viraktabhāvābhyām viraktabhāvebhyaḥ
Genitiveviraktabhāvasya viraktabhāvayoḥ viraktabhāvānām
Locativeviraktabhāve viraktabhāvayoḥ viraktabhāveṣu

Compound viraktabhāva -

Adverb -viraktabhāvam -viraktabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria