Declension table of ?virakṣastamā

Deva

FeminineSingularDualPlural
Nominativevirakṣastamā virakṣastame virakṣastamāḥ
Vocativevirakṣastame virakṣastame virakṣastamāḥ
Accusativevirakṣastamām virakṣastame virakṣastamāḥ
Instrumentalvirakṣastamayā virakṣastamābhyām virakṣastamābhiḥ
Dativevirakṣastamāyai virakṣastamābhyām virakṣastamābhyaḥ
Ablativevirakṣastamāyāḥ virakṣastamābhyām virakṣastamābhyaḥ
Genitivevirakṣastamāyāḥ virakṣastamayoḥ virakṣastamānām
Locativevirakṣastamāyām virakṣastamayoḥ virakṣastamāsu

Adverb -virakṣastamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria