Declension table of ?virakṣastama

Deva

NeuterSingularDualPlural
Nominativevirakṣastamam virakṣastame virakṣastamāni
Vocativevirakṣastama virakṣastame virakṣastamāni
Accusativevirakṣastamam virakṣastame virakṣastamāni
Instrumentalvirakṣastamena virakṣastamābhyām virakṣastamaiḥ
Dativevirakṣastamāya virakṣastamābhyām virakṣastamebhyaḥ
Ablativevirakṣastamāt virakṣastamābhyām virakṣastamebhyaḥ
Genitivevirakṣastamasya virakṣastamayoḥ virakṣastamānām
Locativevirakṣastame virakṣastamayoḥ virakṣastameṣu

Compound virakṣastama -

Adverb -virakṣastamam -virakṣastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria