Declension table of ?virakṣasā

Deva

FeminineSingularDualPlural
Nominativevirakṣasā virakṣase virakṣasāḥ
Vocativevirakṣase virakṣase virakṣasāḥ
Accusativevirakṣasām virakṣase virakṣasāḥ
Instrumentalvirakṣasayā virakṣasābhyām virakṣasābhiḥ
Dativevirakṣasāyai virakṣasābhyām virakṣasābhyaḥ
Ablativevirakṣasāyāḥ virakṣasābhyām virakṣasābhyaḥ
Genitivevirakṣasāyāḥ virakṣasayoḥ virakṣasānām
Locativevirakṣasāyām virakṣasayoḥ virakṣasāsu

Adverb -virakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria