Declension table of ?virajīkṛtā

Deva

FeminineSingularDualPlural
Nominativevirajīkṛtā virajīkṛte virajīkṛtāḥ
Vocativevirajīkṛte virajīkṛte virajīkṛtāḥ
Accusativevirajīkṛtām virajīkṛte virajīkṛtāḥ
Instrumentalvirajīkṛtayā virajīkṛtābhyām virajīkṛtābhiḥ
Dativevirajīkṛtāyai virajīkṛtābhyām virajīkṛtābhyaḥ
Ablativevirajīkṛtāyāḥ virajīkṛtābhyām virajīkṛtābhyaḥ
Genitivevirajīkṛtāyāḥ virajīkṛtayoḥ virajīkṛtānām
Locativevirajīkṛtāyām virajīkṛtayoḥ virajīkṛtāsu

Adverb -virajīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria