Declension table of ?virajīkṛta

Deva

NeuterSingularDualPlural
Nominativevirajīkṛtam virajīkṛte virajīkṛtāni
Vocativevirajīkṛta virajīkṛte virajīkṛtāni
Accusativevirajīkṛtam virajīkṛte virajīkṛtāni
Instrumentalvirajīkṛtena virajīkṛtābhyām virajīkṛtaiḥ
Dativevirajīkṛtāya virajīkṛtābhyām virajīkṛtebhyaḥ
Ablativevirajīkṛtāt virajīkṛtābhyām virajīkṛtebhyaḥ
Genitivevirajīkṛtasya virajīkṛtayoḥ virajīkṛtānām
Locativevirajīkṛte virajīkṛtayoḥ virajīkṛteṣu

Compound virajīkṛta -

Adverb -virajīkṛtam -virajīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria