Declension table of ?virajīkṛta

Deva

MasculineSingularDualPlural
Nominativevirajīkṛtaḥ virajīkṛtau virajīkṛtāḥ
Vocativevirajīkṛta virajīkṛtau virajīkṛtāḥ
Accusativevirajīkṛtam virajīkṛtau virajīkṛtān
Instrumentalvirajīkṛtena virajīkṛtābhyām virajīkṛtaiḥ virajīkṛtebhiḥ
Dativevirajīkṛtāya virajīkṛtābhyām virajīkṛtebhyaḥ
Ablativevirajīkṛtāt virajīkṛtābhyām virajīkṛtebhyaḥ
Genitivevirajīkṛtasya virajīkṛtayoḥ virajīkṛtānām
Locativevirajīkṛte virajīkṛtayoḥ virajīkṛteṣu

Compound virajīkṛta -

Adverb -virajīkṛtam -virajīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria