Declension table of ?virajībhūta

Deva

NeuterSingularDualPlural
Nominativevirajībhūtam virajībhūte virajībhūtāni
Vocativevirajībhūta virajībhūte virajībhūtāni
Accusativevirajībhūtam virajībhūte virajībhūtāni
Instrumentalvirajībhūtena virajībhūtābhyām virajībhūtaiḥ
Dativevirajībhūtāya virajībhūtābhyām virajībhūtebhyaḥ
Ablativevirajībhūtāt virajībhūtābhyām virajībhūtebhyaḥ
Genitivevirajībhūtasya virajībhūtayoḥ virajībhūtānām
Locativevirajībhūte virajībhūtayoḥ virajībhūteṣu

Compound virajībhūta -

Adverb -virajībhūtam -virajībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria