Declension table of ?virajībhūta

Deva

MasculineSingularDualPlural
Nominativevirajībhūtaḥ virajībhūtau virajībhūtāḥ
Vocativevirajībhūta virajībhūtau virajībhūtāḥ
Accusativevirajībhūtam virajībhūtau virajībhūtān
Instrumentalvirajībhūtena virajībhūtābhyām virajībhūtaiḥ virajībhūtebhiḥ
Dativevirajībhūtāya virajībhūtābhyām virajībhūtebhyaḥ
Ablativevirajībhūtāt virajībhūtābhyām virajībhūtebhyaḥ
Genitivevirajībhūtasya virajībhūtayoḥ virajībhūtānām
Locativevirajībhūte virajībhūtayoḥ virajībhūteṣu

Compound virajībhūta -

Adverb -virajībhūtam -virajībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria