Declension table of ?virajeśvarī

Deva

FeminineSingularDualPlural
Nominativevirajeśvarī virajeśvaryau virajeśvaryaḥ
Vocativevirajeśvari virajeśvaryau virajeśvaryaḥ
Accusativevirajeśvarīm virajeśvaryau virajeśvarīḥ
Instrumentalvirajeśvaryā virajeśvarībhyām virajeśvarībhiḥ
Dativevirajeśvaryai virajeśvarībhyām virajeśvarībhyaḥ
Ablativevirajeśvaryāḥ virajeśvarībhyām virajeśvarībhyaḥ
Genitivevirajeśvaryāḥ virajeśvaryoḥ virajeśvarīṇām
Locativevirajeśvaryām virajeśvaryoḥ virajeśvarīṣu

Compound virajeśvari - virajeśvarī -

Adverb -virajeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria