Declension table of ?virajastejombarabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevirajastejombarabhūṣaṇam virajastejombarabhūṣaṇe virajastejombarabhūṣaṇāni
Vocativevirajastejombarabhūṣaṇa virajastejombarabhūṣaṇe virajastejombarabhūṣaṇāni
Accusativevirajastejombarabhūṣaṇam virajastejombarabhūṣaṇe virajastejombarabhūṣaṇāni
Instrumentalvirajastejombarabhūṣaṇena virajastejombarabhūṣaṇābhyām virajastejombarabhūṣaṇaiḥ
Dativevirajastejombarabhūṣaṇāya virajastejombarabhūṣaṇābhyām virajastejombarabhūṣaṇebhyaḥ
Ablativevirajastejombarabhūṣaṇāt virajastejombarabhūṣaṇābhyām virajastejombarabhūṣaṇebhyaḥ
Genitivevirajastejombarabhūṣaṇasya virajastejombarabhūṣaṇayoḥ virajastejombarabhūṣaṇānām
Locativevirajastejombarabhūṣaṇe virajastejombarabhūṣaṇayoḥ virajastejombarabhūṣaṇeṣu

Compound virajastejombarabhūṣaṇa -

Adverb -virajastejombarabhūṣaṇam -virajastejombarabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria