Declension table of ?virajana

Deva

NeuterSingularDualPlural
Nominativevirajanam virajane virajanāni
Vocativevirajana virajane virajanāni
Accusativevirajanam virajane virajanāni
Instrumentalvirajanena virajanābhyām virajanaiḥ
Dativevirajanāya virajanābhyām virajanebhyaḥ
Ablativevirajanāt virajanābhyām virajanebhyaḥ
Genitivevirajanasya virajanayoḥ virajanānām
Locativevirajane virajanayoḥ virajaneṣu

Compound virajana -

Adverb -virajanam -virajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria