Declension table of ?virajākṣa

Deva

MasculineSingularDualPlural
Nominativevirajākṣaḥ virajākṣau virajākṣāḥ
Vocativevirajākṣa virajākṣau virajākṣāḥ
Accusativevirajākṣam virajākṣau virajākṣān
Instrumentalvirajākṣeṇa virajākṣābhyām virajākṣaiḥ virajākṣebhiḥ
Dativevirajākṣāya virajākṣābhyām virajākṣebhyaḥ
Ablativevirajākṣāt virajākṣābhyām virajākṣebhyaḥ
Genitivevirajākṣasya virajākṣayoḥ virajākṣāṇām
Locativevirajākṣe virajākṣayoḥ virajākṣeṣu

Compound virajākṣa -

Adverb -virajākṣam -virajākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria