Declension table of ?virajaḥprabha

Deva

MasculineSingularDualPlural
Nominativevirajaḥprabhaḥ virajaḥprabhau virajaḥprabhāḥ
Vocativevirajaḥprabha virajaḥprabhau virajaḥprabhāḥ
Accusativevirajaḥprabham virajaḥprabhau virajaḥprabhān
Instrumentalvirajaḥprabheṇa virajaḥprabhābhyām virajaḥprabhaiḥ virajaḥprabhebhiḥ
Dativevirajaḥprabhāya virajaḥprabhābhyām virajaḥprabhebhyaḥ
Ablativevirajaḥprabhāt virajaḥprabhābhyām virajaḥprabhebhyaḥ
Genitivevirajaḥprabhasya virajaḥprabhayoḥ virajaḥprabhāṇām
Locativevirajaḥprabhe virajaḥprabhayoḥ virajaḥprabheṣu

Compound virajaḥprabha -

Adverb -virajaḥprabham -virajaḥprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria