Declension table of ?virahitā

Deva

FeminineSingularDualPlural
Nominativevirahitā virahite virahitāḥ
Vocativevirahite virahite virahitāḥ
Accusativevirahitām virahite virahitāḥ
Instrumentalvirahitayā virahitābhyām virahitābhiḥ
Dativevirahitāyai virahitābhyām virahitābhyaḥ
Ablativevirahitāyāḥ virahitābhyām virahitābhyaḥ
Genitivevirahitāyāḥ virahitayoḥ virahitānām
Locativevirahitāyām virahitayoḥ virahitāsu

Adverb -virahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria