Declension table of ?virahavyāpad

Deva

NeuterSingularDualPlural
Nominativevirahavyāpāt virahavyāpādī virahavyāpādaḥ
Vocativevirahavyāpāt virahavyāpādī virahavyāpādaḥ
Accusativevirahavyāpādam virahavyāpādī virahavyāpādaḥ
Instrumentalvirahavyāpadā virahavyāpādbhyām virahavyāpādbhiḥ
Dativevirahavyāpade virahavyāpādbhyām virahavyāpādbhyaḥ
Ablativevirahavyāpadaḥ virahavyāpādbhyām virahavyāpādbhyaḥ
Genitivevirahavyāpadaḥ virahavyāpādoḥ virahavyāpādām
Locativevirahavyāpadi virahavyāpādoḥ virahavyāpātsu

Compound virahavyāpat -

Adverb -virahavyāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria