Declension table of ?virahaguṇita

Deva

NeuterSingularDualPlural
Nominativevirahaguṇitam virahaguṇite virahaguṇitāni
Vocativevirahaguṇita virahaguṇite virahaguṇitāni
Accusativevirahaguṇitam virahaguṇite virahaguṇitāni
Instrumentalvirahaguṇitena virahaguṇitābhyām virahaguṇitaiḥ
Dativevirahaguṇitāya virahaguṇitābhyām virahaguṇitebhyaḥ
Ablativevirahaguṇitāt virahaguṇitābhyām virahaguṇitebhyaḥ
Genitivevirahaguṇitasya virahaguṇitayoḥ virahaguṇitānām
Locativevirahaguṇite virahaguṇitayoḥ virahaguṇiteṣu

Compound virahaguṇita -

Adverb -virahaguṇitam -virahaguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria