Declension table of ?virahāvasthā

Deva

FeminineSingularDualPlural
Nominativevirahāvasthā virahāvasthe virahāvasthāḥ
Vocativevirahāvasthe virahāvasthe virahāvasthāḥ
Accusativevirahāvasthām virahāvasthe virahāvasthāḥ
Instrumentalvirahāvasthayā virahāvasthābhyām virahāvasthābhiḥ
Dativevirahāvasthāyai virahāvasthābhyām virahāvasthābhyaḥ
Ablativevirahāvasthāyāḥ virahāvasthābhyām virahāvasthābhyaḥ
Genitivevirahāvasthāyāḥ virahāvasthayoḥ virahāvasthānām
Locativevirahāvasthāyām virahāvasthayoḥ virahāvasthāsu

Adverb -virahāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria