Declension table of ?virahādhigama

Deva

MasculineSingularDualPlural
Nominativevirahādhigamaḥ virahādhigamau virahādhigamāḥ
Vocativevirahādhigama virahādhigamau virahādhigamāḥ
Accusativevirahādhigamam virahādhigamau virahādhigamān
Instrumentalvirahādhigamena virahādhigamābhyām virahādhigamaiḥ virahādhigamebhiḥ
Dativevirahādhigamāya virahādhigamābhyām virahādhigamebhyaḥ
Ablativevirahādhigamāt virahādhigamābhyām virahādhigamebhyaḥ
Genitivevirahādhigamasya virahādhigamayoḥ virahādhigamānām
Locativevirahādhigame virahādhigamayoḥ virahādhigameṣu

Compound virahādhigama -

Adverb -virahādhigamam -virahādhigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria