Declension table of ?viraṅga

Deva

NeuterSingularDualPlural
Nominativeviraṅgam viraṅge viraṅgāṇi
Vocativeviraṅga viraṅge viraṅgāṇi
Accusativeviraṅgam viraṅge viraṅgāṇi
Instrumentalviraṅgeṇa viraṅgābhyām viraṅgaiḥ
Dativeviraṅgāya viraṅgābhyām viraṅgebhyaḥ
Ablativeviraṅgāt viraṅgābhyām viraṅgebhyaḥ
Genitiveviraṅgasya viraṅgayoḥ viraṅgāṇām
Locativeviraṅge viraṅgayoḥ viraṅgeṣu

Compound viraṅga -

Adverb -viraṅgam -viraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria