Declension table of ?viraṅga

Deva

MasculineSingularDualPlural
Nominativeviraṅgaḥ viraṅgau viraṅgāḥ
Vocativeviraṅga viraṅgau viraṅgāḥ
Accusativeviraṅgam viraṅgau viraṅgān
Instrumentalviraṅgeṇa viraṅgābhyām viraṅgaiḥ viraṅgebhiḥ
Dativeviraṅgāya viraṅgābhyām viraṅgebhyaḥ
Ablativeviraṅgāt viraṅgābhyām viraṅgebhyaḥ
Genitiveviraṅgasya viraṅgayoḥ viraṅgāṇām
Locativeviraṅge viraṅgayoḥ viraṅgeṣu

Compound viraṅga -

Adverb -viraṅgam -viraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria