Declension table of ?viracitavapus

Deva

NeuterSingularDualPlural
Nominativeviracitavapuḥ viracitavapuṣī viracitavapūṃṣi
Vocativeviracitavapuḥ viracitavapuṣī viracitavapūṃṣi
Accusativeviracitavapuḥ viracitavapuṣī viracitavapūṃṣi
Instrumentalviracitavapuṣā viracitavapurbhyām viracitavapurbhiḥ
Dativeviracitavapuṣe viracitavapurbhyām viracitavapurbhyaḥ
Ablativeviracitavapuṣaḥ viracitavapurbhyām viracitavapurbhyaḥ
Genitiveviracitavapuṣaḥ viracitavapuṣoḥ viracitavapuṣām
Locativeviracitavapuṣi viracitavapuṣoḥ viracitavapuḥṣu

Compound viracitavapus -

Adverb -viracitavapus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria