Declension table of ?viracitavapuṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viracitavapuṣā | viracitavapuṣe | viracitavapuṣāḥ |
Vocative | viracitavapuṣe | viracitavapuṣe | viracitavapuṣāḥ |
Accusative | viracitavapuṣām | viracitavapuṣe | viracitavapuṣāḥ |
Instrumental | viracitavapuṣayā | viracitavapuṣābhyām | viracitavapuṣābhiḥ |
Dative | viracitavapuṣāyai | viracitavapuṣābhyām | viracitavapuṣābhyaḥ |
Ablative | viracitavapuṣāyāḥ | viracitavapuṣābhyām | viracitavapuṣābhyaḥ |
Genitive | viracitavapuṣāyāḥ | viracitavapuṣayoḥ | viracitavapuṣāṇām |
Locative | viracitavapuṣāyām | viracitavapuṣayoḥ | viracitavapuṣāsu |