Declension table of ?viracitavapuṣā

Deva

FeminineSingularDualPlural
Nominativeviracitavapuṣā viracitavapuṣe viracitavapuṣāḥ
Vocativeviracitavapuṣe viracitavapuṣe viracitavapuṣāḥ
Accusativeviracitavapuṣām viracitavapuṣe viracitavapuṣāḥ
Instrumentalviracitavapuṣayā viracitavapuṣābhyām viracitavapuṣābhiḥ
Dativeviracitavapuṣāyai viracitavapuṣābhyām viracitavapuṣābhyaḥ
Ablativeviracitavapuṣāyāḥ viracitavapuṣābhyām viracitavapuṣābhyaḥ
Genitiveviracitavapuṣāyāḥ viracitavapuṣayoḥ viracitavapuṣāṇām
Locativeviracitavapuṣāyām viracitavapuṣayoḥ viracitavapuṣāsu

Adverb -viracitavapuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria