Declension table of ?viracitavācā

Deva

FeminineSingularDualPlural
Nominativeviracitavācā viracitavāce viracitavācāḥ
Vocativeviracitavāce viracitavāce viracitavācāḥ
Accusativeviracitavācām viracitavāce viracitavācāḥ
Instrumentalviracitavācayā viracitavācābhyām viracitavācābhiḥ
Dativeviracitavācāyai viracitavācābhyām viracitavācābhyaḥ
Ablativeviracitavācāyāḥ viracitavācābhyām viracitavācābhyaḥ
Genitiveviracitavācāyāḥ viracitavācayoḥ viracitavācānām
Locativeviracitavācāyām viracitavācayoḥ viracitavācāsu

Adverb -viracitavācam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria