Declension table of ?viracitavāc

Deva

NeuterSingularDualPlural
Nominativeviracitavāk viracitavācī viracitavāñci
Vocativeviracitavāk viracitavācī viracitavāñci
Accusativeviracitavāñcam viracitavācī viracitavāñci
Instrumentalviracitavācā viracitavāgbhyām viracitavāgbhiḥ
Dativeviracitavāce viracitavāgbhyām viracitavāgbhyaḥ
Ablativeviracitavācaḥ viracitavāgbhyām viracitavāgbhyaḥ
Genitiveviracitavācaḥ viracitavācoḥ viracitavācām
Locativeviracitavāci viracitavācoḥ viracitavākṣu

Compound viracitavāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria