Declension table of ?viracayitavya

Deva

NeuterSingularDualPlural
Nominativeviracayitavyam viracayitavye viracayitavyāni
Vocativeviracayitavya viracayitavye viracayitavyāni
Accusativeviracayitavyam viracayitavye viracayitavyāni
Instrumentalviracayitavyena viracayitavyābhyām viracayitavyaiḥ
Dativeviracayitavyāya viracayitavyābhyām viracayitavyebhyaḥ
Ablativeviracayitavyāt viracayitavyābhyām viracayitavyebhyaḥ
Genitiveviracayitavyasya viracayitavyayoḥ viracayitavyānām
Locativeviracayitavye viracayitavyayoḥ viracayitavyeṣu

Compound viracayitavya -

Adverb -viracayitavyam -viracayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria