Declension table of ?virāvitā

Deva

FeminineSingularDualPlural
Nominativevirāvitā virāvite virāvitāḥ
Vocativevirāvite virāvite virāvitāḥ
Accusativevirāvitām virāvite virāvitāḥ
Instrumentalvirāvitayā virāvitābhyām virāvitābhiḥ
Dativevirāvitāyai virāvitābhyām virāvitābhyaḥ
Ablativevirāvitāyāḥ virāvitābhyām virāvitābhyaḥ
Genitivevirāvitāyāḥ virāvitayoḥ virāvitānām
Locativevirāvitāyām virāvitayoḥ virāvitāsu

Adverb -virāvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria