Declension table of ?virāvita

Deva

NeuterSingularDualPlural
Nominativevirāvitam virāvite virāvitāni
Vocativevirāvita virāvite virāvitāni
Accusativevirāvitam virāvite virāvitāni
Instrumentalvirāvitena virāvitābhyām virāvitaiḥ
Dativevirāvitāya virāvitābhyām virāvitebhyaḥ
Ablativevirāvitāt virāvitābhyām virāvitebhyaḥ
Genitivevirāvitasya virāvitayoḥ virāvitānām
Locativevirāvite virāvitayoḥ virāviteṣu

Compound virāvita -

Adverb -virāvitam -virāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria