Declension table of ?virāvita

Deva

MasculineSingularDualPlural
Nominativevirāvitaḥ virāvitau virāvitāḥ
Vocativevirāvita virāvitau virāvitāḥ
Accusativevirāvitam virāvitau virāvitān
Instrumentalvirāvitena virāvitābhyām virāvitaiḥ virāvitebhiḥ
Dativevirāvitāya virāvitābhyām virāvitebhyaḥ
Ablativevirāvitāt virāvitābhyām virāvitebhyaḥ
Genitivevirāvitasya virāvitayoḥ virāvitānām
Locativevirāvite virāvitayoḥ virāviteṣu

Compound virāvita -

Adverb -virāvitam -virāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria