Declension table of ?virāviṇī

Deva

FeminineSingularDualPlural
Nominativevirāviṇī virāviṇyau virāviṇyaḥ
Vocativevirāviṇi virāviṇyau virāviṇyaḥ
Accusativevirāviṇīm virāviṇyau virāviṇīḥ
Instrumentalvirāviṇyā virāviṇībhyām virāviṇībhiḥ
Dativevirāviṇyai virāviṇībhyām virāviṇībhyaḥ
Ablativevirāviṇyāḥ virāviṇībhyām virāviṇībhyaḥ
Genitivevirāviṇyāḥ virāviṇyoḥ virāviṇīnām
Locativevirāviṇyām virāviṇyoḥ virāviṇīṣu

Compound virāviṇi - virāviṇī -

Adverb -virāviṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria