Declension table of ?virāvṛtta

Deva

NeuterSingularDualPlural
Nominativevirāvṛttam virāvṛtte virāvṛttāni
Vocativevirāvṛtta virāvṛtte virāvṛttāni
Accusativevirāvṛttam virāvṛtte virāvṛttāni
Instrumentalvirāvṛttena virāvṛttābhyām virāvṛttaiḥ
Dativevirāvṛttāya virāvṛttābhyām virāvṛttebhyaḥ
Ablativevirāvṛttāt virāvṛttābhyām virāvṛttebhyaḥ
Genitivevirāvṛttasya virāvṛttayoḥ virāvṛttānām
Locativevirāvṛtte virāvṛttayoḥ virāvṛtteṣu

Compound virāvṛtta -

Adverb -virāvṛttam -virāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria