Declension table of ?virātaka

Deva

MasculineSingularDualPlural
Nominativevirātakaḥ virātakau virātakāḥ
Vocativevirātaka virātakau virātakāḥ
Accusativevirātakam virātakau virātakān
Instrumentalvirātakena virātakābhyām virātakaiḥ virātakebhiḥ
Dativevirātakāya virātakābhyām virātakebhyaḥ
Ablativevirātakāt virātakābhyām virātakebhyaḥ
Genitivevirātakasya virātakayoḥ virātakānām
Locativevirātake virātakayoḥ virātakeṣu

Compound virātaka -

Adverb -virātakam -virātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria