Declension table of ?virāmatā

Deva

FeminineSingularDualPlural
Nominativevirāmatā virāmate virāmatāḥ
Vocativevirāmate virāmate virāmatāḥ
Accusativevirāmatām virāmate virāmatāḥ
Instrumentalvirāmatayā virāmatābhyām virāmatābhiḥ
Dativevirāmatāyai virāmatābhyām virāmatābhyaḥ
Ablativevirāmatāyāḥ virāmatābhyām virāmatābhyaḥ
Genitivevirāmatāyāḥ virāmatayoḥ virāmatānām
Locativevirāmatāyām virāmatayoḥ virāmatāsu

Adverb -virāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria