Declension table of ?virāmakā

Deva

FeminineSingularDualPlural
Nominativevirāmakā virāmake virāmakāḥ
Vocativevirāmake virāmake virāmakāḥ
Accusativevirāmakām virāmake virāmakāḥ
Instrumentalvirāmakayā virāmakābhyām virāmakābhiḥ
Dativevirāmakāyai virāmakābhyām virāmakābhyaḥ
Ablativevirāmakāyāḥ virāmakābhyām virāmakābhyaḥ
Genitivevirāmakāyāḥ virāmakayoḥ virāmakāṇām
Locativevirāmakāyām virāmakayoḥ virāmakāsu

Adverb -virāmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria