Declension table of ?virāmaka

Deva

NeuterSingularDualPlural
Nominativevirāmakam virāmake virāmakāṇi
Vocativevirāmaka virāmake virāmakāṇi
Accusativevirāmakam virāmake virāmakāṇi
Instrumentalvirāmakeṇa virāmakābhyām virāmakaiḥ
Dativevirāmakāya virāmakābhyām virāmakebhyaḥ
Ablativevirāmakāt virāmakābhyām virāmakebhyaḥ
Genitivevirāmakasya virāmakayoḥ virāmakāṇām
Locativevirāmake virāmakayoḥ virāmakeṣu

Compound virāmaka -

Adverb -virāmakam -virāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria