Declension table of ?virāmaṇa

Deva

NeuterSingularDualPlural
Nominativevirāmaṇam virāmaṇe virāmaṇāni
Vocativevirāmaṇa virāmaṇe virāmaṇāni
Accusativevirāmaṇam virāmaṇe virāmaṇāni
Instrumentalvirāmaṇena virāmaṇābhyām virāmaṇaiḥ
Dativevirāmaṇāya virāmaṇābhyām virāmaṇebhyaḥ
Ablativevirāmaṇāt virāmaṇābhyām virāmaṇebhyaḥ
Genitivevirāmaṇasya virāmaṇayoḥ virāmaṇānām
Locativevirāmaṇe virāmaṇayoḥ virāmaṇeṣu

Compound virāmaṇa -

Adverb -virāmaṇam -virāmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria