Declension table of ?virājñī

Deva

FeminineSingularDualPlural
Nominativevirājñī virājñyau virājñyaḥ
Vocativevirājñi virājñyau virājñyaḥ
Accusativevirājñīm virājñyau virājñīḥ
Instrumentalvirājñyā virājñībhyām virājñībhiḥ
Dativevirājñyai virājñībhyām virājñībhyaḥ
Ablativevirājñyāḥ virājñībhyām virājñībhyaḥ
Genitivevirājñyāḥ virājñyoḥ virājñīnām
Locativevirājñyām virājñyoḥ virājñīṣu

Compound virājñi - virājñī -

Adverb -virājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria