Declension table of ?virājya

Deva

NeuterSingularDualPlural
Nominativevirājyam virājye virājyāni
Vocativevirājya virājye virājyāni
Accusativevirājyam virājye virājyāni
Instrumentalvirājyena virājyābhyām virājyaiḥ
Dativevirājyāya virājyābhyām virājyebhyaḥ
Ablativevirājyāt virājyābhyām virājyebhyaḥ
Genitivevirājyasya virājyayoḥ virājyānām
Locativevirājye virājyayoḥ virājyeṣu

Compound virājya -

Adverb -virājyam -virājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria