Declension table of ?virājita

Deva

MasculineSingularDualPlural
Nominativevirājitaḥ virājitau virājitāḥ
Vocativevirājita virājitau virājitāḥ
Accusativevirājitam virājitau virājitān
Instrumentalvirājitena virājitābhyām virājitaiḥ virājitebhiḥ
Dativevirājitāya virājitābhyām virājitebhyaḥ
Ablativevirājitāt virājitābhyām virājitebhyaḥ
Genitivevirājitasya virājitayoḥ virājitānām
Locativevirājite virājitayoḥ virājiteṣu

Compound virājita -

Adverb -virājitam -virājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria