Declension table of ?virājana

Deva

NeuterSingularDualPlural
Nominativevirājanam virājane virājanāni
Vocativevirājana virājane virājanāni
Accusativevirājanam virājane virājanāni
Instrumentalvirājanena virājanābhyām virājanaiḥ
Dativevirājanāya virājanābhyām virājanebhyaḥ
Ablativevirājanāt virājanābhyām virājanebhyaḥ
Genitivevirājanasya virājanayoḥ virājanānām
Locativevirājane virājanayoḥ virājaneṣu

Compound virājana -

Adverb -virājanam -virājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria