Declension table of ?virāja

Deva

MasculineSingularDualPlural
Nominativevirājaḥ virājau virājāḥ
Vocativevirāja virājau virājāḥ
Accusativevirājam virājau virājān
Instrumentalvirājena virājābhyām virājaiḥ virājebhiḥ
Dativevirājāya virājābhyām virājebhyaḥ
Ablativevirājāt virājābhyām virājebhyaḥ
Genitivevirājasya virājayoḥ virājānām
Locativevirāje virājayoḥ virājeṣu

Compound virāja -

Adverb -virājam -virājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria