Declension table of ?virāgita

Deva

MasculineSingularDualPlural
Nominativevirāgitaḥ virāgitau virāgitāḥ
Vocativevirāgita virāgitau virāgitāḥ
Accusativevirāgitam virāgitau virāgitān
Instrumentalvirāgitena virāgitābhyām virāgitaiḥ virāgitebhiḥ
Dativevirāgitāya virāgitābhyām virāgitebhyaḥ
Ablativevirāgitāt virāgitābhyām virāgitebhyaḥ
Genitivevirāgitasya virāgitayoḥ virāgitānām
Locativevirāgite virāgitayoḥ virāgiteṣu

Compound virāgita -

Adverb -virāgitam -virāgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria